पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपतयिष्यत् / अपतयिष्यद् / अपतिष्यत् / अपतिष्यद्
अपतयिष्यताम् / अपतिष्यताम्
अपतयिष्यन् / अपतिष्यन्
मध्यम
अपतयिष्यः / अपतिष्यः
अपतयिष्यतम् / अपतिष्यतम्
अपतयिष्यत / अपतिष्यत
उत्तम
अपतयिष्यम् / अपतिष्यम्
अपतयिष्याव / अपतिष्याव
अपतयिष्याम / अपतिष्याम