पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पतयिता / पतिता
पतयितारौ / पतितारौ
पतयितारः / पतितारः
मध्यम
पतयितासि / पतितासि
पतयितास्थः / पतितास्थः
पतयितास्थ / पतितास्थ
उत्तम
पतयितास्मि / पतितास्मि
पतयितास्वः / पतितास्वः
पतयितास्मः / पतितास्मः