पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पतयति / पतति
पतयतः / पततः
पतयन्ति / पतन्ति
मध्यम
पतयसि / पतसि
पतयथः / पतथः
पतयथ / पतथ
उत्तम
पतयामि / पतामि
पतयावः / पतावः
पतयामः / पतामः