पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पतयते / पतते
पतयेते / पतेते
पतयन्ते / पतन्ते
मध्यम
पतयसे / पतसे
पतयेथे / पतेथे
पतयध्वे / पतध्वे
उत्तम
पतये / पते
पतयावहे / पतावहे
पतयामहे / पतामहे