पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपतयत् / अपतयद् / अपतत् / अपतद्
अपतयताम् / अपतताम्
अपतयन् / अपतन्
मध्यम
अपतयः / अपतः
अपतयतम् / अपततम्
अपतयत / अपतत
उत्तम
अपतयम् / अपतम्
अपतयाव / अपताव
अपतयाम / अपताम