पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपतयत / अपतत
अपतयेताम् / अपतेताम्
अपतयन्त / अपतन्त
मध्यम
अपतयथाः / अपतथाः
अपतयेथाम् / अपतेथाम्
अपतयध्वम् / अपतध्वम्
उत्तम
अपतये / अपते
अपतयावहि / अपतावहि
अपतयामहि / अपतामहि