पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पत्यात् / पत्याद्
पत्यास्ताम्
पत्यासुः
मध्यम
पत्याः
पत्यास्तम्
पत्यास्त
उत्तम
पत्यासम्
पत्यास्व
पत्यास्म