पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पतयिषीष्ट / पतिषीष्ट
पतयिषीयास्ताम् / पतिषीयास्ताम्
पतयिषीरन् / पतिषीरन्
मध्यम
पतयिषीष्ठाः / पतिषीष्ठाः
पतयिषीयास्थाम् / पतिषीयास्थाम्
पतयिषीढ्वम् / पतयिषीध्वम् / पतिषीध्वम्
उत्तम
पतयिषीय / पतिषीय
पतयिषीवहि / पतिषीवहि
पतयिषीमहि / पतिषीमहि