पण् धातुरूपाणि

पणँ व्यवहारे स्तुतौ च - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पणायते
पणायेते
पणायन्ते
मध्यम
पणायसे
पणायेथे
पणायध्वे
उत्तम
पणाये
पणायावहे
पणायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पणायाञ्चक्रे / पणायांचक्रे / पणायाम्बभूव / पणायांबभूव / पणायामास / पेणे
पणायाञ्चक्राते / पणायांचक्राते / पणायाम्बभूवतुः / पणायांबभूवतुः / पणायामासतुः / पेणाते
पणायाञ्चक्रिरे / पणायांचक्रिरे / पणायाम्बभूवुः / पणायांबभूवुः / पणायामासुः / पेणिरे
मध्यम
पणायाञ्चकृषे / पणायांचकृषे / पणायाम्बभूविथ / पणायांबभूविथ / पणायामासिथ / पेणिषे
पणायाञ्चक्राथे / पणायांचक्राथे / पणायाम्बभूवथुः / पणायांबभूवथुः / पणायामासथुः / पेणाथे
पणायाञ्चकृढ्वे / पणायांचकृढ्वे / पणायाम्बभूव / पणायांबभूव / पणायामास / पेणिध्वे
उत्तम
पणायाञ्चक्रे / पणायांचक्रे / पणायाम्बभूव / पणायांबभूव / पणायामास / पेणे
पणायाञ्चकृवहे / पणायांचकृवहे / पणायाम्बभूविव / पणायांबभूविव / पणायामासिव / पेणिवहे
पणायाञ्चकृमहे / पणायांचकृमहे / पणायाम्बभूविम / पणायांबभूविम / पणायामासिम / पेणिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पणायिता / पणिता
पणायितारौ / पणितारौ
पणायितारः / पणितारः
मध्यम
पणायितासे / पणितासे
पणायितासाथे / पणितासाथे
पणायिताध्वे / पणिताध्वे
उत्तम
पणायिताहे / पणिताहे
पणायितास्वहे / पणितास्वहे
पणायितास्महे / पणितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पणायिष्यते / पणिष्यते
पणायिष्येते / पणिष्येते
पणायिष्यन्ते / पणिष्यन्ते
मध्यम
पणायिष्यसे / पणिष्यसे
पणायिष्येथे / पणिष्येथे
पणायिष्यध्वे / पणिष्यध्वे
उत्तम
पणायिष्ये / पणिष्ये
पणायिष्यावहे / पणिष्यावहे
पणायिष्यामहे / पणिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पणायताम्
पणायेताम्
पणायन्ताम्
मध्यम
पणायस्व
पणायेथाम्
पणायध्वम्
उत्तम
पणायै
पणायावहै
पणायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपणायत
अपणायेताम्
अपणायन्त
मध्यम
अपणायथाः
अपणायेथाम्
अपणायध्वम्
उत्तम
अपणाये
अपणायावहि
अपणायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पणायेत
पणायेयाताम्
पणायेरन्
मध्यम
पणायेथाः
पणायेयाथाम्
पणायेध्वम्
उत्तम
पणायेय
पणायेवहि
पणायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पणायिषीष्ट / पणिषीष्ट
पणायिषीयास्ताम् / पणिषीयास्ताम्
पणायिषीरन् / पणिषीरन्
मध्यम
पणायिषीष्ठाः / पणिषीष्ठाः
पणायिषीयास्थाम् / पणिषीयास्थाम्
पणायिषीढ्वम् / पणायिषीध्वम् / पणिषीध्वम्
उत्तम
पणायिषीय / पणिषीय
पणायिषीवहि / पणिषीवहि
पणायिषीमहि / पणिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपणायिष्ट / अपणिष्ट
अपणायिषाताम् / अपणिषाताम्
अपणायिषत / अपणिषत
मध्यम
अपणायिष्ठाः / अपणिष्ठाः
अपणायिषाथाम् / अपणिषाथाम्
अपणायिढ्वम् / अपणायिध्वम् / अपणिढ्वम्
उत्तम
अपणायिषि / अपणिषि
अपणायिष्वहि / अपणिष्वहि
अपणायिष्महि / अपणिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपणायिष्यत / अपणिष्यत
अपणायिष्येताम् / अपणिष्येताम्
अपणायिष्यन्त / अपणिष्यन्त
मध्यम
अपणायिष्यथाः / अपणिष्यथाः
अपणायिष्येथाम् / अपणिष्येथाम्
अपणायिष्यध्वम् / अपणिष्यध्वम्
उत्तम
अपणायिष्ये / अपणिष्ये
अपणायिष्यावहि / अपणिष्यावहि
अपणायिष्यामहि / अपणिष्यामहि