पण् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

पणँ व्यवहारे स्तुतौ च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पणायिषीष्ट / पणिषीष्ट
पणायिषीयास्ताम् / पणिषीयास्ताम्
पणायिषीरन् / पणिषीरन्
मध्यम
पणायिषीष्ठाः / पणिषीष्ठाः
पणायिषीयास्थाम् / पणिषीयास्थाम्
पणायिषीढ्वम् / पणायिषीध्वम् / पणिषीध्वम्
उत्तम
पणायिषीय / पणिषीय
पणायिषीवहि / पणिषीवहि
पणायिषीमहि / पणिषीमहि