पठ् धातुरूपाणि

पठँ व्यक्तायां वाचि - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पठति
पठतः
पठन्ति
मध्यम
पठसि
पठथः
पठथ
उत्तम
पठामि
पठावः
पठामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पपाठ
पेठतुः
पेठुः
मध्यम
पेठिथ
पेठथुः
पेठ
उत्तम
पपठ / पपाठ
पेठिव
पेठिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पठिता
पठितारौ
पठितारः
मध्यम
पठितासि
पठितास्थः
पठितास्थ
उत्तम
पठितास्मि
पठितास्वः
पठितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पठिष्यति
पठिष्यतः
पठिष्यन्ति
मध्यम
पठिष्यसि
पठिष्यथः
पठिष्यथ
उत्तम
पठिष्यामि
पठिष्यावः
पठिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पठतात् / पठताद् / पठतु
पठताम्
पठन्तु
मध्यम
पठतात् / पठताद् / पठ
पठतम्
पठत
उत्तम
पठानि
पठाव
पठाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपठत् / अपठद्
अपठताम्
अपठन्
मध्यम
अपठः
अपठतम्
अपठत
उत्तम
अपठम्
अपठाव
अपठाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पठेत् / पठेद्
पठेताम्
पठेयुः
मध्यम
पठेः
पठेतम्
पठेत
उत्तम
पठेयम्
पठेव
पठेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पठ्यात् / पठ्याद्
पठ्यास्ताम्
पठ्यासुः
मध्यम
पठ्याः
पठ्यास्तम्
पठ्यास्त
उत्तम
पठ्यासम्
पठ्यास्व
पठ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाठीत् / अपाठीद् / अपठीत् / अपठीद्
अपाठिष्टाम् / अपठिष्टाम्
अपाठिषुः / अपठिषुः
मध्यम
अपाठीः / अपठीः
अपाठिष्टम् / अपठिष्टम्
अपाठिष्ट / अपठिष्ट
उत्तम
अपाठिषम् / अपठिषम्
अपाठिष्व / अपठिष्व
अपाठिष्म / अपठिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपठिष्यत् / अपठिष्यद्
अपठिष्यताम्
अपठिष्यन्
मध्यम
अपठिष्यः
अपठिष्यतम्
अपठिष्यत
उत्तम
अपठिष्यम्
अपठिष्याव
अपठिष्याम