पठ् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

पठँ व्यक्तायां वाचि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पठ्यात् / पठ्याद्
पठ्यास्ताम्
पठ्यासुः
मध्यम
पठ्याः
पठ्यास्तम्
पठ्यास्त
उत्तम
पठ्यासम्
पठ्यास्व
पठ्यास्म