पट धातुरूपाणि - पट ग्रन्थे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पटयति
पटयतः
पटयन्ति
मध्यम
पटयसि
पटयथः
पटयथ
उत्तम
पटयामि
पटयावः
पटयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पटयाञ्चकार / पटयांचकार / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चक्रतुः / पटयांचक्रतुः / पटयाम्बभूवतुः / पटयांबभूवतुः / पटयामासतुः
पटयाञ्चक्रुः / पटयांचक्रुः / पटयाम्बभूवुः / पटयांबभूवुः / पटयामासुः
मध्यम
पटयाञ्चकर्थ / पटयांचकर्थ / पटयाम्बभूविथ / पटयांबभूविथ / पटयामासिथ
पटयाञ्चक्रथुः / पटयांचक्रथुः / पटयाम्बभूवथुः / पटयांबभूवथुः / पटयामासथुः
पटयाञ्चक्र / पटयांचक्र / पटयाम्बभूव / पटयांबभूव / पटयामास
उत्तम
पटयाञ्चकर / पटयांचकर / पटयाञ्चकार / पटयांचकार / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चकृव / पटयांचकृव / पटयाम्बभूविव / पटयांबभूविव / पटयामासिव
पटयाञ्चकृम / पटयांचकृम / पटयाम्बभूविम / पटयांबभूविम / पटयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पटयिता
पटयितारौ
पटयितारः
मध्यम
पटयितासि
पटयितास्थः
पटयितास्थ
उत्तम
पटयितास्मि
पटयितास्वः
पटयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पटयिष्यति
पटयिष्यतः
पटयिष्यन्ति
मध्यम
पटयिष्यसि
पटयिष्यथः
पटयिष्यथ
उत्तम
पटयिष्यामि
पटयिष्यावः
पटयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पटयतात् / पटयताद् / पटयतु
पटयताम्
पटयन्तु
मध्यम
पटयतात् / पटयताद् / पटय
पटयतम्
पटयत
उत्तम
पटयानि
पटयाव
पटयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपटयत् / अपटयद्
अपटयताम्
अपटयन्
मध्यम
अपटयः
अपटयतम्
अपटयत
उत्तम
अपटयम्
अपटयाव
अपटयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पटयेत् / पटयेद्
पटयेताम्
पटयेयुः
मध्यम
पटयेः
पटयेतम्
पटयेत
उत्तम
पटयेयम्
पटयेव
पटयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पट्यात् / पट्याद्
पट्यास्ताम्
पट्यासुः
मध्यम
पट्याः
पट्यास्तम्
पट्यास्त
उत्तम
पट्यासम्
पट्यास्व
पट्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपपटत् / अपपटद्
अपपटताम्
अपपटन्
मध्यम
अपपटः
अपपटतम्
अपपटत
उत्तम
अपपटम्
अपपटाव
अपपटाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपटयिष्यत् / अपटयिष्यद्
अपटयिष्यताम्
अपटयिष्यन्
मध्यम
अपटयिष्यः
अपटयिष्यतम्
अपटयिष्यत
उत्तम
अपटयिष्यम्
अपटयिष्याव
अपटयिष्याम