पट धातुरूपाणि - पट ग्रन्थे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पटयति
पटयतः
पटयन्ति
मध्यम
पटयसि
पटयथः
पटयथ
उत्तम
पटयामि
पटयावः
पटयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पटयते
पटयेते
पटयन्ते
मध्यम
पटयसे
पटयेथे
पटयध्वे
उत्तम
पटये
पटयावहे
पटयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पटयाञ्चकार / पटयांचकार / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चक्रतुः / पटयांचक्रतुः / पटयाम्बभूवतुः / पटयांबभूवतुः / पटयामासतुः
पटयाञ्चक्रुः / पटयांचक्रुः / पटयाम्बभूवुः / पटयांबभूवुः / पटयामासुः
मध्यम
पटयाञ्चकर्थ / पटयांचकर्थ / पटयाम्बभूविथ / पटयांबभूविथ / पटयामासिथ
पटयाञ्चक्रथुः / पटयांचक्रथुः / पटयाम्बभूवथुः / पटयांबभूवथुः / पटयामासथुः
पटयाञ्चक्र / पटयांचक्र / पटयाम्बभूव / पटयांबभूव / पटयामास
उत्तम
पटयाञ्चकर / पटयांचकर / पटयाञ्चकार / पटयांचकार / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चकृव / पटयांचकृव / पटयाम्बभूविव / पटयांबभूविव / पटयामासिव
पटयाञ्चकृम / पटयांचकृम / पटयाम्बभूविम / पटयांबभूविम / पटयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पटयाञ्चक्रे / पटयांचक्रे / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चक्राते / पटयांचक्राते / पटयाम्बभूवतुः / पटयांबभूवतुः / पटयामासतुः
पटयाञ्चक्रिरे / पटयांचक्रिरे / पटयाम्बभूवुः / पटयांबभूवुः / पटयामासुः
मध्यम
पटयाञ्चकृषे / पटयांचकृषे / पटयाम्बभूविथ / पटयांबभूविथ / पटयामासिथ
पटयाञ्चक्राथे / पटयांचक्राथे / पटयाम्बभूवथुः / पटयांबभूवथुः / पटयामासथुः
पटयाञ्चकृढ्वे / पटयांचकृढ्वे / पटयाम्बभूव / पटयांबभूव / पटयामास
उत्तम
पटयाञ्चक्रे / पटयांचक्रे / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चकृवहे / पटयांचकृवहे / पटयाम्बभूविव / पटयांबभूविव / पटयामासिव
पटयाञ्चकृमहे / पटयांचकृमहे / पटयाम्बभूविम / पटयांबभूविम / पटयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पटयिता
पटयितारौ
पटयितारः
मध्यम
पटयितासि
पटयितास्थः
पटयितास्थ
उत्तम
पटयितास्मि
पटयितास्वः
पटयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पटयिता
पटयितारौ
पटयितारः
मध्यम
पटयितासे
पटयितासाथे
पटयिताध्वे
उत्तम
पटयिताहे
पटयितास्वहे
पटयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पटयिष्यति
पटयिष्यतः
पटयिष्यन्ति
मध्यम
पटयिष्यसि
पटयिष्यथः
पटयिष्यथ
उत्तम
पटयिष्यामि
पटयिष्यावः
पटयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पटयिष्यते
पटयिष्येते
पटयिष्यन्ते
मध्यम
पटयिष्यसे
पटयिष्येथे
पटयिष्यध्वे
उत्तम
पटयिष्ये
पटयिष्यावहे
पटयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पटयतात् / पटयताद् / पटयतु
पटयताम्
पटयन्तु
मध्यम
पटयतात् / पटयताद् / पटय
पटयतम्
पटयत
उत्तम
पटयानि
पटयाव
पटयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पटयताम्
पटयेताम्
पटयन्ताम्
मध्यम
पटयस्व
पटयेथाम्
पटयध्वम्
उत्तम
पटयै
पटयावहै
पटयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपटयत् / अपटयद्
अपटयताम्
अपटयन्
मध्यम
अपटयः
अपटयतम्
अपटयत
उत्तम
अपटयम्
अपटयाव
अपटयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपटयत
अपटयेताम्
अपटयन्त
मध्यम
अपटयथाः
अपटयेथाम्
अपटयध्वम्
उत्तम
अपटये
अपटयावहि
अपटयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पटयेत् / पटयेद्
पटयेताम्
पटयेयुः
मध्यम
पटयेः
पटयेतम्
पटयेत
उत्तम
पटयेयम्
पटयेव
पटयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पटयेत
पटयेयाताम्
पटयेरन्
मध्यम
पटयेथाः
पटयेयाथाम्
पटयेध्वम्
उत्तम
पटयेय
पटयेवहि
पटयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पट्यात् / पट्याद्
पट्यास्ताम्
पट्यासुः
मध्यम
पट्याः
पट्यास्तम्
पट्यास्त
उत्तम
पट्यासम्
पट्यास्व
पट्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पटयिषीष्ट
पटयिषीयास्ताम्
पटयिषीरन्
मध्यम
पटयिषीष्ठाः
पटयिषीयास्थाम्
पटयिषीढ्वम् / पटयिषीध्वम्
उत्तम
पटयिषीय
पटयिषीवहि
पटयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपपटत् / अपपटद्
अपपटताम्
अपपटन्
मध्यम
अपपटः
अपपटतम्
अपपटत
उत्तम
अपपटम्
अपपटाव
अपपटाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपपटत
अपपटेताम्
अपपटन्त
मध्यम
अपपटथाः
अपपटेथाम्
अपपटध्वम्
उत्तम
अपपटे
अपपटावहि
अपपटामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपटयिष्यत् / अपटयिष्यद्
अपटयिष्यताम्
अपटयिष्यन्
मध्यम
अपटयिष्यः
अपटयिष्यतम्
अपटयिष्यत
उत्तम
अपटयिष्यम्
अपटयिष्याव
अपटयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपटयिष्यत
अपटयिष्येताम्
अपटयिष्यन्त
मध्यम
अपटयिष्यथाः
अपटयिष्येथाम्
अपटयिष्यध्वम्
उत्तम
अपटयिष्ये
अपटयिष्यावहि
अपटयिष्यामहि