पच् धातुरूपाणि - डुपचँष् पाके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पचति
पचतः
पचन्ति
मध्यम
पचसि
पचथः
पचथ
उत्तम
पचामि
पचावः
पचामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पपाच
पेचतुः
पेचुः
मध्यम
पेचिथ / पपक्थ
पेचथुः
पेच
उत्तम
पपच / पपाच
पेचिव
पेचिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पक्ता
पक्तारौ
पक्तारः
मध्यम
पक्तासि
पक्तास्थः
पक्तास्थ
उत्तम
पक्तास्मि
पक्तास्वः
पक्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पक्ष्यति
पक्ष्यतः
पक्ष्यन्ति
मध्यम
पक्ष्यसि
पक्ष्यथः
पक्ष्यथ
उत्तम
पक्ष्यामि
पक्ष्यावः
पक्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पचतात् / पचताद् / पचतु
पचताम्
पचन्तु
मध्यम
पचतात् / पचताद् / पच
पचतम्
पचत
उत्तम
पचानि
पचाव
पचाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपचत् / अपचद्
अपचताम्
अपचन्
मध्यम
अपचः
अपचतम्
अपचत
उत्तम
अपचम्
अपचाव
अपचाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पचेत् / पचेद्
पचेताम्
पचेयुः
मध्यम
पचेः
पचेतम्
पचेत
उत्तम
पचेयम्
पचेव
पचेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पच्यात् / पच्याद्
पच्यास्ताम्
पच्यासुः
मध्यम
पच्याः
पच्यास्तम्
पच्यास्त
उत्तम
पच्यासम्
पच्यास्व
पच्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाक्षीत् / अपाक्षीद्
अपाक्ताम्
अपाक्षुः
मध्यम
अपाक्षीः
अपाक्तम्
अपाक्त
उत्तम
अपाक्षम्
अपाक्ष्व
अपाक्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपक्ष्यत् / अपक्ष्यद्
अपक्ष्यताम्
अपक्ष्यन्
मध्यम
अपक्ष्यः
अपक्ष्यतम्
अपक्ष्यत
उत्तम
अपक्ष्यम्
अपक्ष्याव
अपक्ष्याम