पच् धातुरूपाणि

डुपचँष् पाके - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पचति
पचतः
पचन्ति
मध्यम
पचसि
पचथः
पचथ
उत्तम
पचामि
पचावः
पचामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पचते
पचेते
पचन्ते
मध्यम
पचसे
पचेथे
पचध्वे
उत्तम
पचे
पचावहे
पचामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पपाच
पेचतुः
पेचुः
मध्यम
पेचिथ / पपक्थ
पेचथुः
पेच
उत्तम
पपच / पपाच
पेचिव
पेचिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पेचे
पेचाते
पेचिरे
मध्यम
पेचिषे
पेचाथे
पेचिध्वे
उत्तम
पेचे
पेचिवहे
पेचिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पक्ता
पक्तारौ
पक्तारः
मध्यम
पक्तासि
पक्तास्थः
पक्तास्थ
उत्तम
पक्तास्मि
पक्तास्वः
पक्तास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पक्ता
पक्तारौ
पक्तारः
मध्यम
पक्तासे
पक्तासाथे
पक्ताध्वे
उत्तम
पक्ताहे
पक्तास्वहे
पक्तास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पक्ष्यति
पक्ष्यतः
पक्ष्यन्ति
मध्यम
पक्ष्यसि
पक्ष्यथः
पक्ष्यथ
उत्तम
पक्ष्यामि
पक्ष्यावः
पक्ष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पक्ष्यते
पक्ष्येते
पक्ष्यन्ते
मध्यम
पक्ष्यसे
पक्ष्येथे
पक्ष्यध्वे
उत्तम
पक्ष्ये
पक्ष्यावहे
पक्ष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पचतात् / पचताद् / पचतु
पचताम्
पचन्तु
मध्यम
पचतात् / पचताद् / पच
पचतम्
पचत
उत्तम
पचानि
पचाव
पचाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पचताम्
पचेताम्
पचन्ताम्
मध्यम
पचस्व
पचेथाम्
पचध्वम्
उत्तम
पचै
पचावहै
पचामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपचत् / अपचद्
अपचताम्
अपचन्
मध्यम
अपचः
अपचतम्
अपचत
उत्तम
अपचम्
अपचाव
अपचाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपचत
अपचेताम्
अपचन्त
मध्यम
अपचथाः
अपचेथाम्
अपचध्वम्
उत्तम
अपचे
अपचावहि
अपचामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पचेत् / पचेद्
पचेताम्
पचेयुः
मध्यम
पचेः
पचेतम्
पचेत
उत्तम
पचेयम्
पचेव
पचेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पचेत
पचेयाताम्
पचेरन्
मध्यम
पचेथाः
पचेयाथाम्
पचेध्वम्
उत्तम
पचेय
पचेवहि
पचेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पच्यात् / पच्याद्
पच्यास्ताम्
पच्यासुः
मध्यम
पच्याः
पच्यास्तम्
पच्यास्त
उत्तम
पच्यासम्
पच्यास्व
पच्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पक्षीष्ट
पक्षीयास्ताम्
पक्षीरन्
मध्यम
पक्षीष्ठाः
पक्षीयास्थाम्
पक्षीध्वम्
उत्तम
पक्षीय
पक्षीवहि
पक्षीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपाक्षीत् / अपाक्षीद्
अपाक्ताम्
अपाक्षुः
मध्यम
अपाक्षीः
अपाक्तम्
अपाक्त
उत्तम
अपाक्षम्
अपाक्ष्व
अपाक्ष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपक्त
अपक्षाताम्
अपक्षत
मध्यम
अपक्थाः
अपक्षाथाम्
अपग्ध्वम्
उत्तम
अपक्षि
अपक्ष्वहि
अपक्ष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपक्ष्यत् / अपक्ष्यद्
अपक्ष्यताम्
अपक्ष्यन्
मध्यम
अपक्ष्यः
अपक्ष्यतम्
अपक्ष्यत
उत्तम
अपक्ष्यम्
अपक्ष्याव
अपक्ष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपक्ष्यत
अपक्ष्येताम्
अपक्ष्यन्त
मध्यम
अपक्ष्यथाः
अपक्ष्येथाम्
अपक्ष्यध्वम्
उत्तम
अपक्ष्ये
अपक्ष्यावहि
अपक्ष्यामहि