नु धातुरूपाणि

णु स्तुतौ - अदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नौति
नुतः
नुवन्ति
मध्यम
नौषि
नुथः
नुथ
उत्तम
नौमि
नुवः
नुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नुनाव
नुनुवतुः
नुनुवुः
मध्यम
नुनविथ
नुनुवथुः
नुनुव
उत्तम
नुनव / नुनाव
नुनुविव
नुनुविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नविता
नवितारौ
नवितारः
मध्यम
नवितासि
नवितास्थः
नवितास्थ
उत्तम
नवितास्मि
नवितास्वः
नवितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नविष्यति
नविष्यतः
नविष्यन्ति
मध्यम
नविष्यसि
नविष्यथः
नविष्यथ
उत्तम
नविष्यामि
नविष्यावः
नविष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नुतात् / नुताद् / नौतु
नुताम्
नुवन्तु
मध्यम
नुतात् / नुताद् / नुहि
नुतम्
नुत
उत्तम
नवानि
नवाव
नवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनौत् / अनौद्
अनुताम्
अनुवन्
मध्यम
अनौः
अनुतम्
अनुत
उत्तम
अनवम्
अनुव
अनुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नुयात् / नुयाद्
नुयाताम्
नुयुः
मध्यम
नुयाः
नुयातम्
नुयात
उत्तम
नुयाम्
नुयाव
नुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नूयात् / नूयाद्
नूयास्ताम्
नूयासुः
मध्यम
नूयाः
नूयास्तम्
नूयास्त
उत्तम
नूयासम्
नूयास्व
नूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनावीत् / अनावीद्
अनाविष्टाम्
अनाविषुः
मध्यम
अनावीः
अनाविष्टम्
अनाविष्ट
उत्तम
अनाविषम्
अनाविष्व
अनाविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनविष्यत् / अनविष्यद्
अनविष्यताम्
अनविष्यन्
मध्यम
अनविष्यः
अनविष्यतम्
अनविष्यत
उत्तम
अनविष्यम्
अनविष्याव
अनविष्याम