नी धातुरूपाणि

णीञ् प्रापणे - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नयति
नयतः
नयन्ति
मध्यम
नयसि
नयथः
नयथ
उत्तम
नयामि
नयावः
नयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नयते
नयेते
नयन्ते
मध्यम
नयसे
नयेथे
नयध्वे
उत्तम
नये
नयावहे
नयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निनाय
निन्यतुः
निन्युः
मध्यम
निनयिथ / निनेथ
निन्यथुः
निन्य
उत्तम
निनय / निनाय
निन्यिव
निन्यिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निन्ये
निन्याते
निन्यिरे
मध्यम
निन्यिषे
निन्याथे
निन्यिढ्वे / निन्यिध्वे
उत्तम
निन्ये
निन्यिवहे
निन्यिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नेता
नेतारौ
नेतारः
मध्यम
नेतासि
नेतास्थः
नेतास्थ
उत्तम
नेतास्मि
नेतास्वः
नेतास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नेता
नेतारौ
नेतारः
मध्यम
नेतासे
नेतासाथे
नेताध्वे
उत्तम
नेताहे
नेतास्वहे
नेतास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नेष्यति
नेष्यतः
नेष्यन्ति
मध्यम
नेष्यसि
नेष्यथः
नेष्यथ
उत्तम
नेष्यामि
नेष्यावः
नेष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नेष्यते
नेष्येते
नेष्यन्ते
मध्यम
नेष्यसे
नेष्येथे
नेष्यध्वे
उत्तम
नेष्ये
नेष्यावहे
नेष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नयतात् / नयताद् / नयतु
नयताम्
नयन्तु
मध्यम
नयतात् / नयताद् / नय
नयतम्
नयत
उत्तम
नयानि
नयाव
नयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नयताम्
नयेताम्
नयन्ताम्
मध्यम
नयस्व
नयेथाम्
नयध्वम्
उत्तम
नयै
नयावहै
नयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनयत् / अनयद्
अनयताम्
अनयन्
मध्यम
अनयः
अनयतम्
अनयत
उत्तम
अनयम्
अनयाव
अनयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनयत
अनयेताम्
अनयन्त
मध्यम
अनयथाः
अनयेथाम्
अनयध्वम्
उत्तम
अनये
अनयावहि
अनयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नयेत् / नयेद्
नयेताम्
नयेयुः
मध्यम
नयेः
नयेतम्
नयेत
उत्तम
नयेयम्
नयेव
नयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नयेत
नयेयाताम्
नयेरन्
मध्यम
नयेथाः
नयेयाथाम्
नयेध्वम्
उत्तम
नयेय
नयेवहि
नयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नीयात् / नीयाद्
नीयास्ताम्
नीयासुः
मध्यम
नीयाः
नीयास्तम्
नीयास्त
उत्तम
नीयासम्
नीयास्व
नीयास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नेषीष्ट
नेषीयास्ताम्
नेषीरन्
मध्यम
नेषीष्ठाः
नेषीयास्थाम्
नेषीढ्वम्
उत्तम
नेषीय
नेषीवहि
नेषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनैषीत् / अनैषीद्
अनैष्टाम्
अनैषुः
मध्यम
अनैषीः
अनैष्टम्
अनैष्ट
उत्तम
अनैषम्
अनैष्व
अनैष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनेष्ट
अनेषाताम्
अनेषत
मध्यम
अनेष्ठाः
अनेषाथाम्
अनेढ्वम्
उत्तम
अनेषि
अनेष्वहि
अनेष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनेष्यत् / अनेष्यद्
अनेष्यताम्
अनेष्यन्
मध्यम
अनेष्यः
अनेष्यतम्
अनेष्यत
उत्तम
अनेष्यम्
अनेष्याव
अनेष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनेष्यत
अनेष्येताम्
अनेष्यन्त
मध्यम
अनेष्यथाः
अनेष्येथाम्
अनेष्यध्वम्
उत्तम
अनेष्ये
अनेष्यावहि
अनेष्यामहि