निष्क् धातुरूपाणि - निष्कँ परिमाणे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कयते
निष्कयेते
निष्कयन्ते
मध्यम
निष्कयसे
निष्कयेथे
निष्कयध्वे
उत्तम
निष्कये
निष्कयावहे
निष्कयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कयाञ्चक्रे / निष्कयांचक्रे / निष्कयाम्बभूव / निष्कयांबभूव / निष्कयामास
निष्कयाञ्चक्राते / निष्कयांचक्राते / निष्कयाम्बभूवतुः / निष्कयांबभूवतुः / निष्कयामासतुः
निष्कयाञ्चक्रिरे / निष्कयांचक्रिरे / निष्कयाम्बभूवुः / निष्कयांबभूवुः / निष्कयामासुः
मध्यम
निष्कयाञ्चकृषे / निष्कयांचकृषे / निष्कयाम्बभूविथ / निष्कयांबभूविथ / निष्कयामासिथ
निष्कयाञ्चक्राथे / निष्कयांचक्राथे / निष्कयाम्बभूवथुः / निष्कयांबभूवथुः / निष्कयामासथुः
निष्कयाञ्चकृढ्वे / निष्कयांचकृढ्वे / निष्कयाम्बभूव / निष्कयांबभूव / निष्कयामास
उत्तम
निष्कयाञ्चक्रे / निष्कयांचक्रे / निष्कयाम्बभूव / निष्कयांबभूव / निष्कयामास
निष्कयाञ्चकृवहे / निष्कयांचकृवहे / निष्कयाम्बभूविव / निष्कयांबभूविव / निष्कयामासिव
निष्कयाञ्चकृमहे / निष्कयांचकृमहे / निष्कयाम्बभूविम / निष्कयांबभूविम / निष्कयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कयिता
निष्कयितारौ
निष्कयितारः
मध्यम
निष्कयितासे
निष्कयितासाथे
निष्कयिताध्वे
उत्तम
निष्कयिताहे
निष्कयितास्वहे
निष्कयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कयिष्यते
निष्कयिष्येते
निष्कयिष्यन्ते
मध्यम
निष्कयिष्यसे
निष्कयिष्येथे
निष्कयिष्यध्वे
उत्तम
निष्कयिष्ये
निष्कयिष्यावहे
निष्कयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कयताम्
निष्कयेताम्
निष्कयन्ताम्
मध्यम
निष्कयस्व
निष्कयेथाम्
निष्कयध्वम्
उत्तम
निष्कयै
निष्कयावहै
निष्कयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिष्कयत
अनिष्कयेताम्
अनिष्कयन्त
मध्यम
अनिष्कयथाः
अनिष्कयेथाम्
अनिष्कयध्वम्
उत्तम
अनिष्कये
अनिष्कयावहि
अनिष्कयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कयेत
निष्कयेयाताम्
निष्कयेरन्
मध्यम
निष्कयेथाः
निष्कयेयाथाम्
निष्कयेध्वम्
उत्तम
निष्कयेय
निष्कयेवहि
निष्कयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कयिषीष्ट
निष्कयिषीयास्ताम्
निष्कयिषीरन्
मध्यम
निष्कयिषीष्ठाः
निष्कयिषीयास्थाम्
निष्कयिषीढ्वम् / निष्कयिषीध्वम्
उत्तम
निष्कयिषीय
निष्कयिषीवहि
निष्कयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनिष्कत
अनिनिष्केताम्
अनिनिष्कन्त
मध्यम
अनिनिष्कथाः
अनिनिष्केथाम्
अनिनिष्कध्वम्
उत्तम
अनिनिष्के
अनिनिष्कावहि
अनिनिष्कामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिष्कयिष्यत
अनिष्कयिष्येताम्
अनिष्कयिष्यन्त
मध्यम
अनिष्कयिष्यथाः
अनिष्कयिष्येथाम्
अनिष्कयिष्यध्वम्
उत्तम
अनिष्कयिष्ये
अनिष्कयिष्यावहि
अनिष्कयिष्यामहि