नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाथिषीष्ट
नाथिषीयास्ताम्
नाथिषीरन्
मध्यम
नाथिषीष्ठाः
नाथिषीयास्थाम्
नाथिषीध्वम्
उत्तम
नाथिषीय
नाथिषीवहि
नाथिषीमहि