नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ननर्द
ननर्दतुः
ननर्दुः
मध्यम
ननर्दिथ
ननर्दथुः
ननर्द
उत्तम
ननर्द
ननर्दिव
ननर्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ननर्दे
ननर्दाते
ननर्दिरे
मध्यम
ननर्दिषे
ननर्दाथे
ननर्दिध्वे
उत्तम
ननर्दे
ननर्दिवहे
ननर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः