नन्द् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नन्देत् / नन्देद्
नन्देताम्
नन्देयुः
मध्यम
नन्देः
नन्देतम्
नन्देत
उत्तम
नन्देयम्
नन्देव
नन्देम