नन्द् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नन्दिष्यति
नन्दिष्यतः
नन्दिष्यन्ति
मध्यम
नन्दिष्यसि
नन्दिष्यथः
नन्दिष्यथ
उत्तम
नन्दिष्यामि
नन्दिष्यावः
नन्दिष्यामः