नन्द् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नन्द्यात् / नन्द्याद्
नन्द्यास्ताम्
नन्द्यासुः
मध्यम
नन्द्याः
नन्द्यास्तम्
नन्द्यास्त
उत्तम
नन्द्यासम्
नन्द्यास्व
नन्द्यास्म