नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नङ्खति
नङ्खतः
नङ्खन्ति
मध्यम
नङ्खसि
नङ्खथः
नङ्खथ
उत्तम
नङ्खामि
नङ्खावः
नङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ननङ्ख
ननङ्खतुः
ननङ्खुः
मध्यम
ननङ्खिथ
ननङ्खथुः
ननङ्ख
उत्तम
ननङ्ख
ननङ्खिव
ननङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नङ्खिता
नङ्खितारौ
नङ्खितारः
मध्यम
नङ्खितासि
नङ्खितास्थः
नङ्खितास्थ
उत्तम
नङ्खितास्मि
नङ्खितास्वः
नङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नङ्खिष्यति
नङ्खिष्यतः
नङ्खिष्यन्ति
मध्यम
नङ्खिष्यसि
नङ्खिष्यथः
नङ्खिष्यथ
उत्तम
नङ्खिष्यामि
नङ्खिष्यावः
नङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नङ्खतात् / नङ्खताद् / नङ्खतु
नङ्खताम्
नङ्खन्तु
मध्यम
नङ्खतात् / नङ्खताद् / नङ्ख
नङ्खतम्
नङ्खत
उत्तम
नङ्खानि
नङ्खाव
नङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनङ्खत् / अनङ्खद्
अनङ्खताम्
अनङ्खन्
मध्यम
अनङ्खः
अनङ्खतम्
अनङ्खत
उत्तम
अनङ्खम्
अनङ्खाव
अनङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नङ्खेत् / नङ्खेद्
नङ्खेताम्
नङ्खेयुः
मध्यम
नङ्खेः
नङ्खेतम्
नङ्खेत
उत्तम
नङ्खेयम्
नङ्खेव
नङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नङ्ख्यात् / नङ्ख्याद्
नङ्ख्यास्ताम्
नङ्ख्यासुः
मध्यम
नङ्ख्याः
नङ्ख्यास्तम्
नङ्ख्यास्त
उत्तम
नङ्ख्यासम्
नङ्ख्यास्व
नङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनङ्खीत् / अनङ्खीद्
अनङ्खिष्टाम्
अनङ्खिषुः
मध्यम
अनङ्खीः
अनङ्खिष्टम्
अनङ्खिष्ट
उत्तम
अनङ्खिषम्
अनङ्खिष्व
अनङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनङ्खिष्यत् / अनङ्खिष्यद्
अनङ्खिष्यताम्
अनङ्खिष्यन्
मध्यम
अनङ्खिष्यः
अनङ्खिष्यतम्
अनङ्खिष्यत
उत्तम
अनङ्खिष्यम्
अनङ्खिष्याव
अनङ्खिष्याम