नट् धातुरूपाणि - नटँ अवस्यन्दने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयते
नाटयेते
नाटयन्ते
मध्यम
नाटयसे
नाटयेथे
नाटयध्वे
उत्तम
नाटये
नाटयावहे
नाटयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चक्राते / नाटयांचक्राते / नाटयाम्बभूवतुः / नाटयांबभूवतुः / नाटयामासतुः
नाटयाञ्चक्रिरे / नाटयांचक्रिरे / नाटयाम्बभूवुः / नाटयांबभूवुः / नाटयामासुः
मध्यम
नाटयाञ्चकृषे / नाटयांचकृषे / नाटयाम्बभूविथ / नाटयांबभूविथ / नाटयामासिथ
नाटयाञ्चक्राथे / नाटयांचक्राथे / नाटयाम्बभूवथुः / नाटयांबभूवथुः / नाटयामासथुः
नाटयाञ्चकृढ्वे / नाटयांचकृढ्वे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
उत्तम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चकृवहे / नाटयांचकृवहे / नाटयाम्बभूविव / नाटयांबभूविव / नाटयामासिव
नाटयाञ्चकृमहे / नाटयांचकृमहे / नाटयाम्बभूविम / नाटयांबभूविम / नाटयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयिता
नाटयितारौ
नाटयितारः
मध्यम
नाटयितासे
नाटयितासाथे
नाटयिताध्वे
उत्तम
नाटयिताहे
नाटयितास्वहे
नाटयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयिष्यते
नाटयिष्येते
नाटयिष्यन्ते
मध्यम
नाटयिष्यसे
नाटयिष्येथे
नाटयिष्यध्वे
उत्तम
नाटयिष्ये
नाटयिष्यावहे
नाटयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयताम्
नाटयेताम्
नाटयन्ताम्
मध्यम
नाटयस्व
नाटयेथाम्
नाटयध्वम्
उत्तम
नाटयै
नाटयावहै
नाटयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनाटयत
अनाटयेताम्
अनाटयन्त
मध्यम
अनाटयथाः
अनाटयेथाम्
अनाटयध्वम्
उत्तम
अनाटये
अनाटयावहि
अनाटयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयेत
नाटयेयाताम्
नाटयेरन्
मध्यम
नाटयेथाः
नाटयेयाथाम्
नाटयेध्वम्
उत्तम
नाटयेय
नाटयेवहि
नाटयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयिषीष्ट
नाटयिषीयास्ताम्
नाटयिषीरन्
मध्यम
नाटयिषीष्ठाः
नाटयिषीयास्थाम्
नाटयिषीढ्वम् / नाटयिषीध्वम्
उत्तम
नाटयिषीय
नाटयिषीवहि
नाटयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनीनटत
अनीनटेताम्
अनीनटन्त
मध्यम
अनीनटथाः
अनीनटेथाम्
अनीनटध्वम्
उत्तम
अनीनटे
अनीनटावहि
अनीनटामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनाटयिष्यत
अनाटयिष्येताम्
अनाटयिष्यन्त
मध्यम
अनाटयिष्यथाः
अनाटयिष्येथाम्
अनाटयिष्यध्वम्
उत्तम
अनाटयिष्ये
अनाटयिष्यावहि
अनाटयिष्यामहि