नट् धातुरूपाणि - नटँ अवस्यन्दने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाट्यात् / नाट्याद्
नाट्यास्ताम्
नाट्यासुः
मध्यम
नाट्याः
नाट्यास्तम्
नाट्यास्त
उत्तम
नाट्यासम्
नाट्यास्व
नाट्यास्म