नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नखतात् / नखताद् / नखतु
नखताम्
नखन्तु
मध्यम
नखतात् / नखताद् / नख
नखतम्
नखत
उत्तम
नखानि
नखाव
नखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नख्यताम्
नख्येताम्
नख्यन्ताम्
मध्यम
नख्यस्व
नख्येथाम्
नख्यध्वम्
उत्तम
नख्यै
नख्यावहै
नख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः