नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनाखीत् / अनाखीद् / अनखीत् / अनखीद्
अनाखिष्टाम् / अनखिष्टाम्
अनाखिषुः / अनखिषुः
मध्यम
अनाखीः / अनखीः
अनाखिष्टम् / अनखिष्टम्
अनाखिष्ट / अनखिष्ट
उत्तम
अनाखिषम् / अनखिषम्
अनाखिष्व / अनखिष्व
अनाखिष्म / अनखिष्म