ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्राखतात् / ध्राखताद् / ध्राखतु
ध्राखताम्
ध्राखन्तु
मध्यम
ध्राखतात् / ध्राखताद् / ध्राख
ध्राखतम्
ध्राखत
उत्तम
ध्राखाणि
ध्राखाव
ध्राखाम