ध्मा धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

ध्मा शब्दाग्निसंयोगयोः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्मेयात् / ध्मेयाद् / ध्मायात् / ध्मायाद्
ध्मेयास्ताम् / ध्मायास्ताम्
ध्मेयासुः / ध्मायासुः
मध्यम
ध्मेयाः / ध्मायाः
ध्मेयास्तम् / ध्मायास्तम्
ध्मेयास्त / ध्मायास्त
उत्तम
ध्मेयासम् / ध्मायासम्
ध्मेयास्व / ध्मायास्व
ध्मेयास्म / ध्मायास्म