ध्मा धातुरूपाणि

ध्मा शब्दाग्निसंयोगयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
धमति
धमतः
धमन्ति
मध्यम
धमसि
धमथः
धमथ
उत्तम
धमामि
धमावः
धमामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दध्मौ
दध्मतुः
दध्मुः
मध्यम
दध्मिथ / दध्माथ
दध्मथुः
दध्म
उत्तम
दध्मौ
दध्मिव
दध्मिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्माता
ध्मातारौ
ध्मातारः
मध्यम
ध्मातासि
ध्मातास्थः
ध्मातास्थ
उत्तम
ध्मातास्मि
ध्मातास्वः
ध्मातास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्मास्यति
ध्मास्यतः
ध्मास्यन्ति
मध्यम
ध्मास्यसि
ध्मास्यथः
ध्मास्यथ
उत्तम
ध्मास्यामि
ध्मास्यावः
ध्मास्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
धमतात् / धमताद् / धमतु
धमताम्
धमन्तु
मध्यम
धमतात् / धमताद् / धम
धमतम्
धमत
उत्तम
धमानि
धमाव
धमाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधमत् / अधमद्
अधमताम्
अधमन्
मध्यम
अधमः
अधमतम्
अधमत
उत्तम
अधमम्
अधमाव
अधमाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धमेत् / धमेद्
धमेताम्
धमेयुः
मध्यम
धमेः
धमेतम्
धमेत
उत्तम
धमेयम्
धमेव
धमेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ध्मेयात् / ध्मेयाद् / ध्मायात् / ध्मायाद्
ध्मेयास्ताम् / ध्मायास्ताम्
ध्मेयासुः / ध्मायासुः
मध्यम
ध्मेयाः / ध्मायाः
ध्मेयास्तम् / ध्मायास्तम्
ध्मेयास्त / ध्मायास्त
उत्तम
ध्मेयासम् / ध्मायासम्
ध्मेयास्व / ध्मायास्व
ध्मेयास्म / ध्मायास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्मासीत् / अध्मासीद्
अध्मासिष्टाम्
अध्मासिषुः
मध्यम
अध्मासीः
अध्मासिष्टम्
अध्मासिष्ट
उत्तम
अध्मासिषम्
अध्मासिष्व
अध्मासिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्मास्यत् / अध्मास्यद्
अध्मास्यताम्
अध्मास्यन्
मध्यम
अध्मास्यः
अध्मास्यतम्
अध्मास्यत
उत्तम
अध्मास्यम्
अध्मास्याव
अध्मास्याम