धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूनुयात् / धूनुयाद्
धूनुयाताम्
धूनुयुः
मध्यम
धूनुयाः
धूनुयातम्
धूनुयात
उत्तम
धूनुयाम्
धूनुयाव
धूनुयाम