धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधूनोत् / अधूनोद्
अधूनुताम्
अधून्वन्
मध्यम
अधूनोः
अधूनुतम्
अधूनुत
उत्तम
अधूनवम्
अधून्व / अधूनुव
अधून्म / अधूनुम