धू धातुरूपाणि - धूञ् कम्पने - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधूनयत् / अधूनयद् / अधावयत् / अधावयद् / अधवत् / अधवद्
अधूनयताम् / अधावयताम् / अधवताम्
अधूनयन् / अधावयन् / अधवन्
मध्यम
अधूनयः / अधावयः / अधवः
अधूनयतम् / अधावयतम् / अधवतम्
अधूनयत / अधावयत / अधवत
उत्तम
अधूनयम् / अधावयम् / अधवम्
अधूनयाव / अधावयाव / अधवाव
अधूनयाम / अधावयाम / अधवाम