धूश् धातुरूपाणि - धूशँ कान्तिकरणे इत्यपरे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूशयेत् / धूशयेद्
धूशयेताम्
धूशयेयुः
मध्यम
धूशयेः
धूशयेतम्
धूशयेत
उत्तम
धूशयेयम्
धूशयेव
धूशयेम