धूश् धातुरूपाणि - धूशँ कान्तिकरणे इत्यपरे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूशयति
धूशयतः
धूशयन्ति
मध्यम
धूशयसि
धूशयथः
धूशयथ
उत्तम
धूशयामि
धूशयावः
धूशयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूशयते
धूशयेते
धूशयन्ते
मध्यम
धूशयसे
धूशयेथे
धूशयध्वे
उत्तम
धूशये
धूशयावहे
धूशयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूशयाञ्चकार / धूशयांचकार / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चक्रतुः / धूशयांचक्रतुः / धूशयाम्बभूवतुः / धूशयांबभूवतुः / धूशयामासतुः
धूशयाञ्चक्रुः / धूशयांचक्रुः / धूशयाम्बभूवुः / धूशयांबभूवुः / धूशयामासुः
मध्यम
धूशयाञ्चकर्थ / धूशयांचकर्थ / धूशयाम्बभूविथ / धूशयांबभूविथ / धूशयामासिथ
धूशयाञ्चक्रथुः / धूशयांचक्रथुः / धूशयाम्बभूवथुः / धूशयांबभूवथुः / धूशयामासथुः
धूशयाञ्चक्र / धूशयांचक्र / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
उत्तम
धूशयाञ्चकर / धूशयांचकर / धूशयाञ्चकार / धूशयांचकार / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चकृव / धूशयांचकृव / धूशयाम्बभूविव / धूशयांबभूविव / धूशयामासिव
धूशयाञ्चकृम / धूशयांचकृम / धूशयाम्बभूविम / धूशयांबभूविम / धूशयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चक्राते / धूशयांचक्राते / धूशयाम्बभूवतुः / धूशयांबभूवतुः / धूशयामासतुः
धूशयाञ्चक्रिरे / धूशयांचक्रिरे / धूशयाम्बभूवुः / धूशयांबभूवुः / धूशयामासुः
मध्यम
धूशयाञ्चकृषे / धूशयांचकृषे / धूशयाम्बभूविथ / धूशयांबभूविथ / धूशयामासिथ
धूशयाञ्चक्राथे / धूशयांचक्राथे / धूशयाम्बभूवथुः / धूशयांबभूवथुः / धूशयामासथुः
धूशयाञ्चकृढ्वे / धूशयांचकृढ्वे / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
उत्तम
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चकृवहे / धूशयांचकृवहे / धूशयाम्बभूविव / धूशयांबभूविव / धूशयामासिव
धूशयाञ्चकृमहे / धूशयांचकृमहे / धूशयाम्बभूविम / धूशयांबभूविम / धूशयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूशयिता
धूशयितारौ
धूशयितारः
मध्यम
धूशयितासि
धूशयितास्थः
धूशयितास्थ
उत्तम
धूशयितास्मि
धूशयितास्वः
धूशयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूशयिता
धूशयितारौ
धूशयितारः
मध्यम
धूशयितासे
धूशयितासाथे
धूशयिताध्वे
उत्तम
धूशयिताहे
धूशयितास्वहे
धूशयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूशयिष्यति
धूशयिष्यतः
धूशयिष्यन्ति
मध्यम
धूशयिष्यसि
धूशयिष्यथः
धूशयिष्यथ
उत्तम
धूशयिष्यामि
धूशयिष्यावः
धूशयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूशयिष्यते
धूशयिष्येते
धूशयिष्यन्ते
मध्यम
धूशयिष्यसे
धूशयिष्येथे
धूशयिष्यध्वे
उत्तम
धूशयिष्ये
धूशयिष्यावहे
धूशयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूशयतात् / धूशयताद् / धूशयतु
धूशयताम्
धूशयन्तु
मध्यम
धूशयतात् / धूशयताद् / धूशय
धूशयतम्
धूशयत
उत्तम
धूशयानि
धूशयाव
धूशयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूशयताम्
धूशयेताम्
धूशयन्ताम्
मध्यम
धूशयस्व
धूशयेथाम्
धूशयध्वम्
उत्तम
धूशयै
धूशयावहै
धूशयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधूशयत् / अधूशयद्
अधूशयताम्
अधूशयन्
मध्यम
अधूशयः
अधूशयतम्
अधूशयत
उत्तम
अधूशयम्
अधूशयाव
अधूशयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधूशयत
अधूशयेताम्
अधूशयन्त
मध्यम
अधूशयथाः
अधूशयेथाम्
अधूशयध्वम्
उत्तम
अधूशये
अधूशयावहि
अधूशयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूशयेत् / धूशयेद्
धूशयेताम्
धूशयेयुः
मध्यम
धूशयेः
धूशयेतम्
धूशयेत
उत्तम
धूशयेयम्
धूशयेव
धूशयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूशयेत
धूशयेयाताम्
धूशयेरन्
मध्यम
धूशयेथाः
धूशयेयाथाम्
धूशयेध्वम्
उत्तम
धूशयेय
धूशयेवहि
धूशयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूश्यात् / धूश्याद्
धूश्यास्ताम्
धूश्यासुः
मध्यम
धूश्याः
धूश्यास्तम्
धूश्यास्त
उत्तम
धूश्यासम्
धूश्यास्व
धूश्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूशयिषीष्ट
धूशयिषीयास्ताम्
धूशयिषीरन्
मध्यम
धूशयिषीष्ठाः
धूशयिषीयास्थाम्
धूशयिषीढ्वम् / धूशयिषीध्वम्
उत्तम
धूशयिषीय
धूशयिषीवहि
धूशयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदूधुशत् / अदूधुशद्
अदूधुशताम्
अदूधुशन्
मध्यम
अदूधुशः
अदूधुशतम्
अदूधुशत
उत्तम
अदूधुशम्
अदूधुशाव
अदूधुशाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदूधुशत
अदूधुशेताम्
अदूधुशन्त
मध्यम
अदूधुशथाः
अदूधुशेथाम्
अदूधुशध्वम्
उत्तम
अदूधुशे
अदूधुशावहि
अदूधुशामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधूशयिष्यत् / अधूशयिष्यद्
अधूशयिष्यताम्
अधूशयिष्यन्
मध्यम
अधूशयिष्यः
अधूशयिष्यतम्
अधूशयिष्यत
उत्तम
अधूशयिष्यम्
अधूशयिष्याव
अधूशयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधूशयिष्यत
अधूशयिष्येताम्
अधूशयिष्यन्त
मध्यम
अधूशयिष्यथाः
अधूशयिष्येथाम्
अधूशयिष्यध्वम्
उत्तम
अधूशयिष्ये
अधूशयिष्यावहि
अधूशयिष्यामहि