धूश् धातुरूपाणि - धूशँ कान्तिकरणे इत्यपरे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूशयिता
धूशयितारौ
धूशयितारः
मध्यम
धूशयितासि
धूशयितास्थः
धूशयितास्थ
उत्तम
धूशयितास्मि
धूशयितास्वः
धूशयितास्मः