धूश् धातुरूपाणि - धूशँ कान्तिकरणे इत्यपरे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूशयिता
धूशयितारौ
धूशयितारः
मध्यम
धूशयितासे
धूशयितासाथे
धूशयिताध्वे
उत्तम
धूशयिताहे
धूशयितास्वहे
धूशयितास्महे