धूश् धातुरूपाणि - धूशँ कान्तिकरणे इत्यपरे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूश्यात् / धूश्याद्
धूश्यास्ताम्
धूश्यासुः
मध्यम
धूश्याः
धूश्यास्तम्
धूश्यास्त
उत्तम
धूश्यासम्
धूश्यास्व
धूश्यास्म