धूप् धातुरूपाणि - धूपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूपयतात् / धूपयताद् / धूपयतु / धूपतात् / धूपताद् / धूपतु
धूपयताम् / धूपताम्
धूपयन्तु / धूपन्तु
मध्यम
धूपयतात् / धूपयताद् / धूपय / धूपतात् / धूपताद् / धूप
धूपयतम् / धूपतम्
धूपयत / धूपत
उत्तम
धूपयानि / धूपानि
धूपयाव / धूपाव
धूपयाम / धूपाम