धूप् धातुरूपाणि - धूपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधूपयत् / अधूपयद् / अधूपत् / अधूपद्
अधूपयताम् / अधूपताम्
अधूपयन् / अधूपन्
मध्यम
अधूपयः / अधूपः
अधूपयतम् / अधूपतम्
अधूपयत / अधूपत
उत्तम
अधूपयम् / अधूपम्
अधूपयाव / अधूपाव
अधूपयाम / अधूपाम