द्यु धातुरूपाणि - द्यु अभिगमने - अदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
द्यौति
द्युतः
द्युवन्ति
मध्यम
द्यौषि
द्युथः
द्युथ
उत्तम
द्यौमि
द्युवः
द्युमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुद्याव
दुद्युवतुः
दुद्युवुः
मध्यम
दुद्यविथ / दुद्योथ
दुद्युवथुः
दुद्युव
उत्तम
दुद्यव / दुद्याव
दुद्युविव
दुद्युविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
द्योता
द्योतारौ
द्योतारः
मध्यम
द्योतासि
द्योतास्थः
द्योतास्थ
उत्तम
द्योतास्मि
द्योतास्वः
द्योतास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
द्योष्यति
द्योष्यतः
द्योष्यन्ति
मध्यम
द्योष्यसि
द्योष्यथः
द्योष्यथ
उत्तम
द्योष्यामि
द्योष्यावः
द्योष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
द्युतात् / द्युताद् / द्यौतु
द्युताम्
द्युवन्तु
मध्यम
द्युतात् / द्युताद् / द्युहि
द्युतम्
द्युत
उत्तम
द्यवानि
द्यवाव
द्यवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अद्यौत् / अद्यौद्
अद्युताम्
अद्युवन्
मध्यम
अद्यौः
अद्युतम्
अद्युत
उत्तम
अद्यवम्
अद्युव
अद्युम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
द्युयात् / द्युयाद्
द्युयाताम्
द्युयुः
मध्यम
द्युयाः
द्युयातम्
द्युयात
उत्तम
द्युयाम्
द्युयाव
द्युयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
द्यूयात् / द्यूयाद्
द्यूयास्ताम्
द्यूयासुः
मध्यम
द्यूयाः
द्यूयास्तम्
द्यूयास्त
उत्तम
द्यूयासम्
द्यूयास्व
द्यूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अद्यौषीत् / अद्यौषीद्
अद्यौष्टाम्
अद्यौषुः
मध्यम
अद्यौषीः
अद्यौष्टम्
अद्यौष्ट
उत्तम
अद्यौषम्
अद्यौष्व
अद्यौष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अद्योष्यत् / अद्योष्यद्
अद्योष्यताम्
अद्योष्यन्
मध्यम
अद्योष्यः
अद्योष्यतम्
अद्योष्यत
उत्तम
अद्योष्यम्
अद्योष्याव
अद्योष्याम