दु धातुरूपाणि

टुदु उपतापे - स्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुनोति
दुनुतः
दुन्वन्ति
मध्यम
दुनोषि
दुनुथः
दुनुथ
उत्तम
दुनोमि
दुन्वः / दुनुवः
दुन्मः / दुनुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुदाव
दुदुवतुः
दुदुवुः
मध्यम
दुदविथ / दुदोथ
दुदुवथुः
दुदुव
उत्तम
दुदव / दुदाव
दुदुविव
दुदुविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दोता
दोतारौ
दोतारः
मध्यम
दोतासि
दोतास्थः
दोतास्थ
उत्तम
दोतास्मि
दोतास्वः
दोतास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दोष्यति
दोष्यतः
दोष्यन्ति
मध्यम
दोष्यसि
दोष्यथः
दोष्यथ
उत्तम
दोष्यामि
दोष्यावः
दोष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुनुतात् / दुनुताद् / दुनोतु
दुनुताम्
दुन्वन्तु
मध्यम
दुनुतात् / दुनुताद् / दुनु
दुनुतम्
दुनुत
उत्तम
दुनवानि
दुनवाव
दुनवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदुनोत् / अदुनोद्
अदुनुताम्
अदुन्वन्
मध्यम
अदुनोः
अदुनुतम्
अदुनुत
उत्तम
अदुनवम्
अदुन्व / अदुनुव
अदुन्म / अदुनुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुनुयात् / दुनुयाद्
दुनुयाताम्
दुनुयुः
मध्यम
दुनुयाः
दुनुयातम्
दुनुयात
उत्तम
दुनुयाम्
दुनुयाव
दुनुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दूयात् / दूयाद्
दूयास्ताम्
दूयासुः
मध्यम
दूयाः
दूयास्तम्
दूयास्त
उत्तम
दूयासम्
दूयास्व
दूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदौषीत् / अदौषीद्
अदौष्टाम्
अदौषुः
मध्यम
अदौषीः
अदौष्टम्
अदौष्ट
उत्तम
अदौषम्
अदौष्व
अदौष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदोष्यत् / अदोष्यद्
अदोष्यताम्
अदोष्यन्
मध्यम
अदोष्यः
अदोष्यतम्
अदोष्यत
उत्तम
अदोष्यम्
अदोष्याव
अदोष्याम