दिव् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दीव्येत् / दीव्येद्
दीव्येताम्
दीव्येयुः
मध्यम
दीव्येः
दीव्येतम्
दीव्येत
उत्तम
दीव्येयम्
दीव्येव
दीव्येम