दा धातुरूपाणि

डुदाञ् दाने - जुहोत्यादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ददाति
दत्तः
ददति
मध्यम
ददासि
दत्थः
दत्थ
उत्तम
ददामि
दद्वः
दद्मः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दत्ते
ददाते
ददते
मध्यम
दत्से
ददाथे
दद्ध्वे
उत्तम
ददे
दद्वहे
दद्महे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ददौ
ददतुः
ददुः
मध्यम
ददिथ / ददाथ
ददथुः
दद
उत्तम
ददौ
ददिव
ददिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ददे
ददाते
ददिरे
मध्यम
ददिषे
ददाथे
ददिध्वे
उत्तम
ददे
ददिवहे
ददिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दाता
दातारौ
दातारः
मध्यम
दातासि
दातास्थः
दातास्थ
उत्तम
दातास्मि
दातास्वः
दातास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दाता
दातारौ
दातारः
मध्यम
दातासे
दातासाथे
दाताध्वे
उत्तम
दाताहे
दातास्वहे
दातास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दास्यति
दास्यतः
दास्यन्ति
मध्यम
दास्यसि
दास्यथः
दास्यथ
उत्तम
दास्यामि
दास्यावः
दास्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दास्यते
दास्येते
दास्यन्ते
मध्यम
दास्यसे
दास्येथे
दास्यध्वे
उत्तम
दास्ये
दास्यावहे
दास्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दत्तात् / दत्ताद् / ददातु
दत्ताम्
ददतु
मध्यम
दत्तात् / दत्ताद् / देहि
दत्तम्
दत्त
उत्तम
ददानि
ददाव
ददाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दत्ताम्
ददाताम्
ददताम्
मध्यम
दत्स्व
ददाथाम्
दद्ध्वम्
उत्तम
ददै
ददावहै
ददामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अददात् / अददाद्
अदत्ताम्
अददुः
मध्यम
अददाः
अदत्तम्
अदत्त
उत्तम
अददाम्
अदद्व
अदद्म
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदत्त
अददाताम्
अददत
मध्यम
अदत्थाः
अददाथाम्
अदद्ध्वम्
उत्तम
अददि
अदद्वहि
अदद्महि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दद्यात् / दद्याद्
दद्याताम्
दद्युः
मध्यम
दद्याः
दद्यातम्
दद्यात
उत्तम
दद्याम्
दद्याव
दद्याम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ददीत
ददीयाताम्
ददीरन्
मध्यम
ददीथाः
ददीयाथाम्
ददीध्वम्
उत्तम
ददीय
ददीवहि
ददीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
देयात् / देयाद्
देयास्ताम्
देयासुः
मध्यम
देयाः
देयास्तम्
देयास्त
उत्तम
देयासम्
देयास्व
देयास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दासीष्ट
दासीयास्ताम्
दासीरन्
मध्यम
दासीष्ठाः
दासीयास्थाम्
दासीध्वम्
उत्तम
दासीय
दासीवहि
दासीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदात् / अदाद्
अदाताम्
अदुः
मध्यम
अदाः
अदातम्
अदात
उत्तम
अदाम्
अदाव
अदाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदित
अदिषाताम्
अदिषत
मध्यम
अदिथाः
अदिषाथाम्
अदिढ्वम्
उत्तम
अदिषि
अदिष्वहि
अदिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदास्यत् / अदास्यद्
अदास्यताम्
अदास्यन्
मध्यम
अदास्यः
अदास्यतम्
अदास्यत
उत्तम
अदास्यम्
अदास्याव
अदास्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदास्यत
अदास्येताम्
अदास्यन्त
मध्यम
अदास्यथाः
अदास्येथाम्
अदास्यध्वम्
उत्तम
अदास्ये
अदास्यावहि
अदास्यामहि