दा धातुरूपाणि

दाण् दाने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यच्छति
यच्छतः
यच्छन्ति
मध्यम
यच्छसि
यच्छथः
यच्छथ
उत्तम
यच्छामि
यच्छावः
यच्छामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ददौ
ददतुः
ददुः
मध्यम
ददिथ / ददाथ
ददथुः
दद
उत्तम
ददौ
ददिव
ददिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दाता
दातारौ
दातारः
मध्यम
दातासि
दातास्थः
दातास्थ
उत्तम
दातास्मि
दातास्वः
दातास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दास्यति
दास्यतः
दास्यन्ति
मध्यम
दास्यसि
दास्यथः
दास्यथ
उत्तम
दास्यामि
दास्यावः
दास्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यच्छतात् / यच्छताद् / यच्छतु
यच्छताम्
यच्छन्तु
मध्यम
यच्छतात् / यच्छताद् / यच्छ
यच्छतम्
यच्छत
उत्तम
यच्छानि
यच्छाव
यच्छाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयच्छत् / अयच्छद्
अयच्छताम्
अयच्छन्
मध्यम
अयच्छः
अयच्छतम्
अयच्छत
उत्तम
अयच्छम्
अयच्छाव
अयच्छाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यच्छेत् / यच्छेद्
यच्छेताम्
यच्छेयुः
मध्यम
यच्छेः
यच्छेतम्
यच्छेत
उत्तम
यच्छेयम्
यच्छेव
यच्छेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
देयात् / देयाद्
देयास्ताम्
देयासुः
मध्यम
देयाः
देयास्तम्
देयास्त
उत्तम
देयासम्
देयास्व
देयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदात् / अदाद्
अदाताम्
अदुः
मध्यम
अदाः
अदातम्
अदात
उत्तम
अदाम्
अदाव
अदाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदास्यत् / अदास्यद्
अदास्यताम्
अदास्यन्
मध्यम
अदास्यः
अदास्यतम्
अदास्यत
उत्तम
अदास्यम्
अदास्याव
अदास्याम