दल् धातुरूपाणि

दलँ विशरणे मित् इति भोजः १९२९ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दलति
दलतः
दलन्ति
मध्यम
दलसि
दलथः
दलथ
उत्तम
दलामि
दलावः
दलामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ददाल
देलतुः
देलुः
मध्यम
देलिथ
देलथुः
देल
उत्तम
ददल / ददाल
देलिव
देलिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दलिता
दलितारौ
दलितारः
मध्यम
दलितासि
दलितास्थः
दलितास्थ
उत्तम
दलितास्मि
दलितास्वः
दलितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दलिष्यति
दलिष्यतः
दलिष्यन्ति
मध्यम
दलिष्यसि
दलिष्यथः
दलिष्यथ
उत्तम
दलिष्यामि
दलिष्यावः
दलिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दलतात् / दलताद् / दलतु
दलताम्
दलन्तु
मध्यम
दलतात् / दलताद् / दल
दलतम्
दलत
उत्तम
दलानि
दलाव
दलाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदलत् / अदलद्
अदलताम्
अदलन्
मध्यम
अदलः
अदलतम्
अदलत
उत्तम
अदलम्
अदलाव
अदलाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दलेत् / दलेद्
दलेताम्
दलेयुः
मध्यम
दलेः
दलेतम्
दलेत
उत्तम
दलेयम्
दलेव
दलेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दल्यात् / दल्याद्
दल्यास्ताम्
दल्यासुः
मध्यम
दल्याः
दल्यास्तम्
दल्यास्त
उत्तम
दल्यासम्
दल्यास्व
दल्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदालीत् / अदालीद्
अदालिष्टाम्
अदालिषुः
मध्यम
अदालीः
अदालिष्टम्
अदालिष्ट
उत्तम
अदालिषम्
अदालिष्व
अदालिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदलिष्यत् / अदलिष्यद्
अदलिष्यताम्
अदलिष्यन्
मध्यम
अदलिष्यः
अदलिष्यतम्
अदलिष्यत
उत्तम
अदलिष्यम्
अदलिष्याव
अदलिष्याम