दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दलयति / दालयति / दलति
दलयतः / दालयतः / दलतः
दलयन्ति / दालयन्ति / दलन्ति
मध्यम
दलयसि / दालयसि / दलसि
दलयथः / दालयथः / दलथः
दलयथ / दालयथ / दलथ
उत्तम
दलयामि / दालयामि / दलामि
दलयावः / दालयावः / दलावः
दलयामः / दालयामः / दलामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दलयाञ्चकार / दलयांचकार / दलयाम्बभूव / दलयांबभूव / दलयामास / दालयाञ्चकार / दालयांचकार / दालयाम्बभूव / दालयांबभूव / दालयामास / ददाल
दलयाञ्चक्रतुः / दलयांचक्रतुः / दलयाम्बभूवतुः / दलयांबभूवतुः / दलयामासतुः / दालयाञ्चक्रतुः / दालयांचक्रतुः / दालयाम्बभूवतुः / दालयांबभूवतुः / दालयामासतुः / देलतुः
दलयाञ्चक्रुः / दलयांचक्रुः / दलयाम्बभूवुः / दलयांबभूवुः / दलयामासुः / दालयाञ्चक्रुः / दालयांचक्रुः / दालयाम्बभूवुः / दालयांबभूवुः / दालयामासुः / देलुः
मध्यम
दलयाञ्चकर्थ / दलयांचकर्थ / दलयाम्बभूविथ / दलयांबभूविथ / दलयामासिथ / दालयाञ्चकर्थ / दालयांचकर्थ / दालयाम्बभूविथ / दालयांबभूविथ / दालयामासिथ / देलिथ
दलयाञ्चक्रथुः / दलयांचक्रथुः / दलयाम्बभूवथुः / दलयांबभूवथुः / दलयामासथुः / दालयाञ्चक्रथुः / दालयांचक्रथुः / दालयाम्बभूवथुः / दालयांबभूवथुः / दालयामासथुः / देलथुः
दलयाञ्चक्र / दलयांचक्र / दलयाम्बभूव / दलयांबभूव / दलयामास / दालयाञ्चक्र / दालयांचक्र / दालयाम्बभूव / दालयांबभूव / दालयामास / देल
उत्तम
दलयाञ्चकर / दलयांचकर / दलयाञ्चकार / दलयांचकार / दलयाम्बभूव / दलयांबभूव / दलयामास / दालयाञ्चकर / दालयांचकर / दालयाञ्चकार / दालयांचकार / दालयाम्बभूव / दालयांबभूव / दालयामास / ददल / ददाल
दलयाञ्चकृव / दलयांचकृव / दलयाम्बभूविव / दलयांबभूविव / दलयामासिव / दालयाञ्चकृव / दालयांचकृव / दालयाम्बभूविव / दालयांबभूविव / दालयामासिव / देलिव
दलयाञ्चकृम / दलयांचकृम / दलयाम्बभूविम / दलयांबभूविम / दलयामासिम / दालयाञ्चकृम / दालयांचकृम / दालयाम्बभूविम / दालयांबभूविम / दालयामासिम / देलिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दलयिता / दालयिता / दलिता
दलयितारौ / दालयितारौ / दलितारौ
दलयितारः / दालयितारः / दलितारः
मध्यम
दलयितासि / दालयितासि / दलितासि
दलयितास्थः / दालयितास्थः / दलितास्थः
दलयितास्थ / दालयितास्थ / दलितास्थ
उत्तम
दलयितास्मि / दालयितास्मि / दलितास्मि
दलयितास्वः / दालयितास्वः / दलितास्वः
दलयितास्मः / दालयितास्मः / दलितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दलयिष्यति / दालयिष्यति / दलिष्यति
दलयिष्यतः / दालयिष्यतः / दलिष्यतः
दलयिष्यन्ति / दालयिष्यन्ति / दलिष्यन्ति
मध्यम
दलयिष्यसि / दालयिष्यसि / दलिष्यसि
दलयिष्यथः / दालयिष्यथः / दलिष्यथः
दलयिष्यथ / दालयिष्यथ / दलिष्यथ
उत्तम
दलयिष्यामि / दालयिष्यामि / दलिष्यामि
दलयिष्यावः / दालयिष्यावः / दलिष्यावः
दलयिष्यामः / दालयिष्यामः / दलिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दलयतात् / दलयताद् / दलयतु / दालयतात् / दालयताद् / दालयतु / दलतात् / दलताद् / दलतु
दलयताम् / दालयताम् / दलताम्
दलयन्तु / दालयन्तु / दलन्तु
मध्यम
दलयतात् / दलयताद् / दलय / दालयतात् / दालयताद् / दालय / दलतात् / दलताद् / दल
दलयतम् / दालयतम् / दलतम्
दलयत / दालयत / दलत
उत्तम
दलयानि / दालयानि / दलानि
दलयाव / दालयाव / दलाव
दलयाम / दालयाम / दलाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदलयत् / अदलयद् / अदालयत् / अदालयद् / अदलत् / अदलद्
अदलयताम् / अदालयताम् / अदलताम्
अदलयन् / अदालयन् / अदलन्
मध्यम
अदलयः / अदालयः / अदलः
अदलयतम् / अदालयतम् / अदलतम्
अदलयत / अदालयत / अदलत
उत्तम
अदलयम् / अदालयम् / अदलम्
अदलयाव / अदालयाव / अदलाव
अदलयाम / अदालयाम / अदलाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दलयेत् / दलयेद् / दालयेत् / दालयेद् / दलेत् / दलेद्
दलयेताम् / दालयेताम् / दलेताम्
दलयेयुः / दालयेयुः / दलेयुः
मध्यम
दलयेः / दालयेः / दलेः
दलयेतम् / दालयेतम् / दलेतम्
दलयेत / दालयेत / दलेत
उत्तम
दलयेयम् / दालयेयम् / दलेयम्
दलयेव / दालयेव / दलेव
दलयेम / दालयेम / दलेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दल्यात् / दल्याद् / दाल्यात् / दाल्याद्
दल्यास्ताम् / दाल्यास्ताम्
दल्यासुः / दाल्यासुः
मध्यम
दल्याः / दाल्याः
दल्यास्तम् / दाल्यास्तम्
दल्यास्त / दाल्यास्त
उत्तम
दल्यासम् / दाल्यासम्
दल्यास्व / दाल्यास्व
दल्यास्म / दाल्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदीदलत् / अदीदलद् / अदालीत् / अदालीद्
अदीदलताम् / अदालिष्टाम्
अदीदलन् / अदालिषुः
मध्यम
अदीदलः / अदालीः
अदीदलतम् / अदालिष्टम्
अदीदलत / अदालिष्ट
उत्तम
अदीदलम् / अदालिषम्
अदीदलाव / अदालिष्व
अदीदलाम / अदालिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदलयिष्यत् / अदलयिष्यद् / अदालयिष्यत् / अदालयिष्यद् / अदलिष्यत् / अदलिष्यद्
अदलयिष्यताम् / अदालयिष्यताम् / अदलिष्यताम्
अदलयिष्यन् / अदालयिष्यन् / अदलिष्यन्
मध्यम
अदलयिष्यः / अदालयिष्यः / अदलिष्यः
अदलयिष्यतम् / अदालयिष्यतम् / अदलिष्यतम्
अदलयिष्यत / अदालयिष्यत / अदलिष्यत
उत्तम
अदलयिष्यम् / अदालयिष्यम् / अदलिष्यम्
अदलयिष्याव / अदालयिष्याव / अदलिष्याव
अदलयिष्याम / अदालयिष्याम / अदलिष्याम