दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दलयते / दालयते / दलते
दलयेते / दालयेते / दलेते
दलयन्ते / दालयन्ते / दलन्ते
मध्यम
दलयसे / दालयसे / दलसे
दलयेथे / दालयेथे / दलेथे
दलयध्वे / दालयध्वे / दलध्वे
उत्तम
दलये / दालये / दले
दलयावहे / दालयावहे / दलावहे
दलयामहे / दालयामहे / दलामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दलयाञ्चक्रे / दलयांचक्रे / दलयाम्बभूव / दलयांबभूव / दलयामास / दालयाञ्चक्रे / दालयांचक्रे / दालयाम्बभूव / दालयांबभूव / दालयामास / देले
दलयाञ्चक्राते / दलयांचक्राते / दलयाम्बभूवतुः / दलयांबभूवतुः / दलयामासतुः / दालयाञ्चक्राते / दालयांचक्राते / दालयाम्बभूवतुः / दालयांबभूवतुः / दालयामासतुः / देलाते
दलयाञ्चक्रिरे / दलयांचक्रिरे / दलयाम्बभूवुः / दलयांबभूवुः / दलयामासुः / दालयाञ्चक्रिरे / दालयांचक्रिरे / दालयाम्बभूवुः / दालयांबभूवुः / दालयामासुः / देलिरे
मध्यम
दलयाञ्चकृषे / दलयांचकृषे / दलयाम्बभूविथ / दलयांबभूविथ / दलयामासिथ / दालयाञ्चकृषे / दालयांचकृषे / दालयाम्बभूविथ / दालयांबभूविथ / दालयामासिथ / देलिषे
दलयाञ्चक्राथे / दलयांचक्राथे / दलयाम्बभूवथुः / दलयांबभूवथुः / दलयामासथुः / दालयाञ्चक्राथे / दालयांचक्राथे / दालयाम्बभूवथुः / दालयांबभूवथुः / दालयामासथुः / देलाथे
दलयाञ्चकृढ्वे / दलयांचकृढ्वे / दलयाम्बभूव / दलयांबभूव / दलयामास / दालयाञ्चकृढ्वे / दालयांचकृढ्वे / दालयाम्बभूव / दालयांबभूव / दालयामास / देलिढ्वे / देलिध्वे
उत्तम
दलयाञ्चक्रे / दलयांचक्रे / दलयाम्बभूव / दलयांबभूव / दलयामास / दालयाञ्चक्रे / दालयांचक्रे / दालयाम्बभूव / दालयांबभूव / दालयामास / देले
दलयाञ्चकृवहे / दलयांचकृवहे / दलयाम्बभूविव / दलयांबभूविव / दलयामासिव / दालयाञ्चकृवहे / दालयांचकृवहे / दालयाम्बभूविव / दालयांबभूविव / दालयामासिव / देलिवहे
दलयाञ्चकृमहे / दलयांचकृमहे / दलयाम्बभूविम / दलयांबभूविम / दलयामासिम / दालयाञ्चकृमहे / दालयांचकृमहे / दालयाम्बभूविम / दालयांबभूविम / दालयामासिम / देलिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दलयिता / दालयिता / दलिता
दलयितारौ / दालयितारौ / दलितारौ
दलयितारः / दालयितारः / दलितारः
मध्यम
दलयितासे / दालयितासे / दलितासे
दलयितासाथे / दालयितासाथे / दलितासाथे
दलयिताध्वे / दालयिताध्वे / दलिताध्वे
उत्तम
दलयिताहे / दालयिताहे / दलिताहे
दलयितास्वहे / दालयितास्वहे / दलितास्वहे
दलयितास्महे / दालयितास्महे / दलितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दलयिष्यते / दालयिष्यते / दलिष्यते
दलयिष्येते / दालयिष्येते / दलिष्येते
दलयिष्यन्ते / दालयिष्यन्ते / दलिष्यन्ते
मध्यम
दलयिष्यसे / दालयिष्यसे / दलिष्यसे
दलयिष्येथे / दालयिष्येथे / दलिष्येथे
दलयिष्यध्वे / दालयिष्यध्वे / दलिष्यध्वे
उत्तम
दलयिष्ये / दालयिष्ये / दलिष्ये
दलयिष्यावहे / दालयिष्यावहे / दलिष्यावहे
दलयिष्यामहे / दालयिष्यामहे / दलिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दलयताम् / दालयताम् / दलताम्
दलयेताम् / दालयेताम् / दलेताम्
दलयन्ताम् / दालयन्ताम् / दलन्ताम्
मध्यम
दलयस्व / दालयस्व / दलस्व
दलयेथाम् / दालयेथाम् / दलेथाम्
दलयध्वम् / दालयध्वम् / दलध्वम्
उत्तम
दलयै / दालयै / दलै
दलयावहै / दालयावहै / दलावहै
दलयामहै / दालयामहै / दलामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदलयत / अदालयत / अदलत
अदलयेताम् / अदालयेताम् / अदलेताम्
अदलयन्त / अदालयन्त / अदलन्त
मध्यम
अदलयथाः / अदालयथाः / अदलथाः
अदलयेथाम् / अदालयेथाम् / अदलेथाम्
अदलयध्वम् / अदालयध्वम् / अदलध्वम्
उत्तम
अदलये / अदालये / अदले
अदलयावहि / अदालयावहि / अदलावहि
अदलयामहि / अदालयामहि / अदलामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दलयेत / दालयेत / दलेत
दलयेयाताम् / दालयेयाताम् / दलेयाताम्
दलयेरन् / दालयेरन् / दलेरन्
मध्यम
दलयेथाः / दालयेथाः / दलेथाः
दलयेयाथाम् / दालयेयाथाम् / दलेयाथाम्
दलयेध्वम् / दालयेध्वम् / दलेध्वम्
उत्तम
दलयेय / दालयेय / दलेय
दलयेवहि / दालयेवहि / दलेवहि
दलयेमहि / दालयेमहि / दलेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दलयिषीष्ट / दालयिषीष्ट / दलिषीष्ट
दलयिषीयास्ताम् / दालयिषीयास्ताम् / दलिषीयास्ताम्
दलयिषीरन् / दालयिषीरन् / दलिषीरन्
मध्यम
दलयिषीष्ठाः / दालयिषीष्ठाः / दलिषीष्ठाः
दलयिषीयास्थाम् / दालयिषीयास्थाम् / दलिषीयास्थाम्
दलयिषीढ्वम् / दलयिषीध्वम् / दालयिषीढ्वम् / दालयिषीध्वम् / दलिषीढ्वम् / दलिषीध्वम्
उत्तम
दलयिषीय / दालयिषीय / दलिषीय
दलयिषीवहि / दालयिषीवहि / दलिषीवहि
दलयिषीमहि / दालयिषीमहि / दलिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदीदलत / अदलिष्ट
अदीदलेताम् / अदलिषाताम्
अदीदलन्त / अदलिषत
मध्यम
अदीदलथाः / अदलिष्ठाः
अदीदलेथाम् / अदलिषाथाम्
अदीदलध्वम् / अदलिढ्वम् / अदलिध्वम्
उत्तम
अदीदले / अदलिषि
अदीदलावहि / अदलिष्वहि
अदीदलामहि / अदलिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदलयिष्यत / अदालयिष्यत / अदलिष्यत
अदलयिष्येताम् / अदालयिष्येताम् / अदलिष्येताम्
अदलयिष्यन्त / अदालयिष्यन्त / अदलिष्यन्त
मध्यम
अदलयिष्यथाः / अदालयिष्यथाः / अदलिष्यथाः
अदलयिष्येथाम् / अदालयिष्येथाम् / अदलिष्येथाम्
अदलयिष्यध्वम् / अदालयिष्यध्वम् / अदलिष्यध्वम्
उत्तम
अदलयिष्ये / अदालयिष्ये / अदलिष्ये
अदलयिष्यावहि / अदालयिष्यावहि / अदलिष्यावहि
अदलयिष्यामहि / अदालयिष्यामहि / अदलिष्यामहि